Declension table of ?kaṇvāśrama

Deva

MasculineSingularDualPlural
Nominativekaṇvāśramaḥ kaṇvāśramau kaṇvāśramāḥ
Vocativekaṇvāśrama kaṇvāśramau kaṇvāśramāḥ
Accusativekaṇvāśramam kaṇvāśramau kaṇvāśramān
Instrumentalkaṇvāśrameṇa kaṇvāśramābhyām kaṇvāśramaiḥ kaṇvāśramebhiḥ
Dativekaṇvāśramāya kaṇvāśramābhyām kaṇvāśramebhyaḥ
Ablativekaṇvāśramāt kaṇvāśramābhyām kaṇvāśramebhyaḥ
Genitivekaṇvāśramasya kaṇvāśramayoḥ kaṇvāśramāṇām
Locativekaṇvāśrame kaṇvāśramayoḥ kaṇvāśrameṣu

Compound kaṇvāśrama -

Adverb -kaṇvāśramam -kaṇvāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria