Declension table of ?kaṇtavat

Deva

NeuterSingularDualPlural
Nominativekaṇtavat kaṇtavantī kaṇtavatī kaṇtavanti
Vocativekaṇtavat kaṇtavantī kaṇtavatī kaṇtavanti
Accusativekaṇtavat kaṇtavantī kaṇtavatī kaṇtavanti
Instrumentalkaṇtavatā kaṇtavadbhyām kaṇtavadbhiḥ
Dativekaṇtavate kaṇtavadbhyām kaṇtavadbhyaḥ
Ablativekaṇtavataḥ kaṇtavadbhyām kaṇtavadbhyaḥ
Genitivekaṇtavataḥ kaṇtavatoḥ kaṇtavatām
Locativekaṇtavati kaṇtavatoḥ kaṇtavatsu

Adverb -kaṇtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria