Declension table of ?kaṇtavat

Deva

MasculineSingularDualPlural
Nominativekaṇtavān kaṇtavantau kaṇtavantaḥ
Vocativekaṇtavan kaṇtavantau kaṇtavantaḥ
Accusativekaṇtavantam kaṇtavantau kaṇtavataḥ
Instrumentalkaṇtavatā kaṇtavadbhyām kaṇtavadbhiḥ
Dativekaṇtavate kaṇtavadbhyām kaṇtavadbhyaḥ
Ablativekaṇtavataḥ kaṇtavadbhyām kaṇtavadbhyaḥ
Genitivekaṇtavataḥ kaṇtavatoḥ kaṇtavatām
Locativekaṇtavati kaṇtavatoḥ kaṇtavatsu

Compound kaṇtavat -

Adverb -kaṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria