Declension table of ?kaṇta

Deva

NeuterSingularDualPlural
Nominativekaṇtam kaṇte kaṇtāni
Vocativekaṇta kaṇte kaṇtāni
Accusativekaṇtam kaṇte kaṇtāni
Instrumentalkaṇtena kaṇtābhyām kaṇtaiḥ
Dativekaṇtāya kaṇtābhyām kaṇtebhyaḥ
Ablativekaṇtāt kaṇtābhyām kaṇtebhyaḥ
Genitivekaṇtasya kaṇtayoḥ kaṇtānām
Locativekaṇte kaṇtayoḥ kaṇteṣu

Compound kaṇta -

Adverb -kaṇtam -kaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria