Declension table of ?kaṇta

Deva

MasculineSingularDualPlural
Nominativekaṇtaḥ kaṇtau kaṇtāḥ
Vocativekaṇta kaṇtau kaṇtāḥ
Accusativekaṇtam kaṇtau kaṇtān
Instrumentalkaṇtena kaṇtābhyām kaṇtaiḥ kaṇtebhiḥ
Dativekaṇtāya kaṇtābhyām kaṇtebhyaḥ
Ablativekaṇtāt kaṇtābhyām kaṇtebhyaḥ
Genitivekaṇtasya kaṇtayoḥ kaṇtānām
Locativekaṇte kaṇtayoḥ kaṇteṣu

Compound kaṇta -

Adverb -kaṇtam -kaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria