Declension table of ?kaṇitavya

Deva

NeuterSingularDualPlural
Nominativekaṇitavyam kaṇitavye kaṇitavyāni
Vocativekaṇitavya kaṇitavye kaṇitavyāni
Accusativekaṇitavyam kaṇitavye kaṇitavyāni
Instrumentalkaṇitavyena kaṇitavyābhyām kaṇitavyaiḥ
Dativekaṇitavyāya kaṇitavyābhyām kaṇitavyebhyaḥ
Ablativekaṇitavyāt kaṇitavyābhyām kaṇitavyebhyaḥ
Genitivekaṇitavyasya kaṇitavyayoḥ kaṇitavyānām
Locativekaṇitavye kaṇitavyayoḥ kaṇitavyeṣu

Compound kaṇitavya -

Adverb -kaṇitavyam -kaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria