Declension table of ?kaṇitavya

Deva

MasculineSingularDualPlural
Nominativekaṇitavyaḥ kaṇitavyau kaṇitavyāḥ
Vocativekaṇitavya kaṇitavyau kaṇitavyāḥ
Accusativekaṇitavyam kaṇitavyau kaṇitavyān
Instrumentalkaṇitavyena kaṇitavyābhyām kaṇitavyaiḥ kaṇitavyebhiḥ
Dativekaṇitavyāya kaṇitavyābhyām kaṇitavyebhyaḥ
Ablativekaṇitavyāt kaṇitavyābhyām kaṇitavyebhyaḥ
Genitivekaṇitavyasya kaṇitavyayoḥ kaṇitavyānām
Locativekaṇitavye kaṇitavyayoḥ kaṇitavyeṣu

Compound kaṇitavya -

Adverb -kaṇitavyam -kaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria