Declension table of ?kaṇiṣyat

Deva

NeuterSingularDualPlural
Nominativekaṇiṣyat kaṇiṣyantī kaṇiṣyatī kaṇiṣyanti
Vocativekaṇiṣyat kaṇiṣyantī kaṇiṣyatī kaṇiṣyanti
Accusativekaṇiṣyat kaṇiṣyantī kaṇiṣyatī kaṇiṣyanti
Instrumentalkaṇiṣyatā kaṇiṣyadbhyām kaṇiṣyadbhiḥ
Dativekaṇiṣyate kaṇiṣyadbhyām kaṇiṣyadbhyaḥ
Ablativekaṇiṣyataḥ kaṇiṣyadbhyām kaṇiṣyadbhyaḥ
Genitivekaṇiṣyataḥ kaṇiṣyatoḥ kaṇiṣyatām
Locativekaṇiṣyati kaṇiṣyatoḥ kaṇiṣyatsu

Adverb -kaṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria