Declension table of ?kaṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaṇiṣyamāṇam kaṇiṣyamāṇe kaṇiṣyamāṇāni
Vocativekaṇiṣyamāṇa kaṇiṣyamāṇe kaṇiṣyamāṇāni
Accusativekaṇiṣyamāṇam kaṇiṣyamāṇe kaṇiṣyamāṇāni
Instrumentalkaṇiṣyamāṇena kaṇiṣyamāṇābhyām kaṇiṣyamāṇaiḥ
Dativekaṇiṣyamāṇāya kaṇiṣyamāṇābhyām kaṇiṣyamāṇebhyaḥ
Ablativekaṇiṣyamāṇāt kaṇiṣyamāṇābhyām kaṇiṣyamāṇebhyaḥ
Genitivekaṇiṣyamāṇasya kaṇiṣyamāṇayoḥ kaṇiṣyamāṇānām
Locativekaṇiṣyamāṇe kaṇiṣyamāṇayoḥ kaṇiṣyamāṇeṣu

Compound kaṇiṣyamāṇa -

Adverb -kaṇiṣyamāṇam -kaṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria