Declension table of ?kaṇayitavya

Deva

NeuterSingularDualPlural
Nominativekaṇayitavyam kaṇayitavye kaṇayitavyāni
Vocativekaṇayitavya kaṇayitavye kaṇayitavyāni
Accusativekaṇayitavyam kaṇayitavye kaṇayitavyāni
Instrumentalkaṇayitavyena kaṇayitavyābhyām kaṇayitavyaiḥ
Dativekaṇayitavyāya kaṇayitavyābhyām kaṇayitavyebhyaḥ
Ablativekaṇayitavyāt kaṇayitavyābhyām kaṇayitavyebhyaḥ
Genitivekaṇayitavyasya kaṇayitavyayoḥ kaṇayitavyānām
Locativekaṇayitavye kaṇayitavyayoḥ kaṇayitavyeṣu

Compound kaṇayitavya -

Adverb -kaṇayitavyam -kaṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria