सुबन्तावली ?कणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकणत् कणन्ती कणती कणन्ति
सम्बोधनम्कणत् कणन्ती कणती कणन्ति
द्वितीयाकणत् कणन्ती कणती कणन्ति
तृतीयाकणता कणद्भ्याम् कणद्भिः
चतुर्थीकणते कणद्भ्याम् कणद्भ्यः
पञ्चमीकणतः कणद्भ्याम् कणद्भ्यः
षष्ठीकणतः कणतोः कणताम्
सप्तमीकणति कणतोः कणत्सु

अव्यय ॰कणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria