Declension table of ?kaṇantī

Deva

FeminineSingularDualPlural
Nominativekaṇantī kaṇantyau kaṇantyaḥ
Vocativekaṇanti kaṇantyau kaṇantyaḥ
Accusativekaṇantīm kaṇantyau kaṇantīḥ
Instrumentalkaṇantyā kaṇantībhyām kaṇantībhiḥ
Dativekaṇantyai kaṇantībhyām kaṇantībhyaḥ
Ablativekaṇantyāḥ kaṇantībhyām kaṇantībhyaḥ
Genitivekaṇantyāḥ kaṇantyoḥ kaṇantīnām
Locativekaṇantyām kaṇantyoḥ kaṇantīṣu

Compound kaṇanti - kaṇantī -

Adverb -kaṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria