सुबन्तावली ?कणकुक्कुट

Roma

पुमान्एकद्विबहु
प्रथमाकणकुक्कुटः कणकुक्कुटौ कणकुक्कुटाः
सम्बोधनम्कणकुक्कुट कणकुक्कुटौ कणकुक्कुटाः
द्वितीयाकणकुक्कुटम् कणकुक्कुटौ कणकुक्कुटान्
तृतीयाकणकुक्कुटेन कणकुक्कुटाभ्याम् कणकुक्कुटैः कणकुक्कुटेभिः
चतुर्थीकणकुक्कुटाय कणकुक्कुटाभ्याम् कणकुक्कुटेभ्यः
पञ्चमीकणकुक्कुटात् कणकुक्कुटाभ्याम् कणकुक्कुटेभ्यः
षष्ठीकणकुक्कुटस्य कणकुक्कुटयोः कणकुक्कुटानाम्
सप्तमीकणकुक्कुटे कणकुक्कुटयोः कणकुक्कुटेषु

समास कणकुक्कुट

अव्यय ॰कणकुक्कुटम् ॰कणकुक्कुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria