सुबन्तावली ?कणजीर

Roma

पुमान्एकद्विबहु
प्रथमाकणजीरः कणजीरौ कणजीराः
सम्बोधनम्कणजीर कणजीरौ कणजीराः
द्वितीयाकणजीरम् कणजीरौ कणजीरान्
तृतीयाकणजीरेण कणजीराभ्याम् कणजीरैः कणजीरेभिः
चतुर्थीकणजीराय कणजीराभ्याम् कणजीरेभ्यः
पञ्चमीकणजीरात् कणजीराभ्याम् कणजीरेभ्यः
षष्ठीकणजीरस्य कणजीरयोः कणजीराणाम्
सप्तमीकणजीरे कणजीरयोः कणजीरेषु

समास कणजीर

अव्यय ॰कणजीरम् ॰कणजीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria