सुबन्तावली ?कणगुग्गुलु

Roma

पुमान्एकद्विबहु
प्रथमाकणगुग्गुलुः कणगुग्गुलू कणगुग्गुलवः
सम्बोधनम्कणगुग्गुलो कणगुग्गुलू कणगुग्गुलवः
द्वितीयाकणगुग्गुलुम् कणगुग्गुलू कणगुग्गुलून्
तृतीयाकणगुग्गुलुना कणगुग्गुलुभ्याम् कणगुग्गुलुभिः
चतुर्थीकणगुग्गुलवे कणगुग्गुलुभ्याम् कणगुग्गुलुभ्यः
पञ्चमीकणगुग्गुलोः कणगुग्गुलुभ्याम् कणगुग्गुलुभ्यः
षष्ठीकणगुग्गुलोः कणगुग्गुल्वोः कणगुग्गुलूनाम्
सप्तमीकणगुग्गुलौ कणगुग्गुल्वोः कणगुग्गुलुषु

समास कणगुग्गुलु

अव्यय ॰कणगुग्गुलु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria