सुबन्तावली ?कणधूम

Roma

पुमान्एकद्विबहु
प्रथमाकणधूमः कणधूमौ कणधूमाः
सम्बोधनम्कणधूम कणधूमौ कणधूमाः
द्वितीयाकणधूमम् कणधूमौ कणधूमान्
तृतीयाकणधूमेन कणधूमाभ्याम् कणधूमैः कणधूमेभिः
चतुर्थीकणधूमाय कणधूमाभ्याम् कणधूमेभ्यः
पञ्चमीकणधूमात् कणधूमाभ्याम् कणधूमेभ्यः
षष्ठीकणधूमस्य कणधूमयोः कणधूमानाम्
सप्तमीकणधूमे कणधूमयोः कणधूमेषु

समास कणधूम

अव्यय ॰कणधूमम् ॰कणधूमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria