Declension table of ?kaṇṭitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭitam | kaṇṭite | kaṇṭitāni |
Vocative | kaṇṭita | kaṇṭite | kaṇṭitāni |
Accusative | kaṇṭitam | kaṇṭite | kaṇṭitāni |
Instrumental | kaṇṭitena | kaṇṭitābhyām | kaṇṭitaiḥ |
Dative | kaṇṭitāya | kaṇṭitābhyām | kaṇṭitebhyaḥ |
Ablative | kaṇṭitāt | kaṇṭitābhyām | kaṇṭitebhyaḥ |
Genitive | kaṇṭitasya | kaṇṭitayoḥ | kaṇṭitānām |
Locative | kaṇṭite | kaṇṭitayoḥ | kaṇṭiteṣu |