सुबन्तावली ?कण्टिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकण्टिष्यमाणः कण्टिष्यमाणौ कण्टिष्यमाणाः
सम्बोधनम्कण्टिष्यमाण कण्टिष्यमाणौ कण्टिष्यमाणाः
द्वितीयाकण्टिष्यमाणम् कण्टिष्यमाणौ कण्टिष्यमाणान्
तृतीयाकण्टिष्यमाणेन कण्टिष्यमाणाभ्याम् कण्टिष्यमाणैः कण्टिष्यमाणेभिः
चतुर्थीकण्टिष्यमाणाय कण्टिष्यमाणाभ्याम् कण्टिष्यमाणेभ्यः
पञ्चमीकण्टिष्यमाणात् कण्टिष्यमाणाभ्याम् कण्टिष्यमाणेभ्यः
षष्ठीकण्टिष्यमाणस्य कण्टिष्यमाणयोः कण्टिष्यमाणानाम्
सप्तमीकण्टिष्यमाणे कण्टिष्यमाणयोः कण्टिष्यमाणेषु

समास कण्टिष्यमाण

अव्यय ॰कण्टिष्यमाणम् ॰कण्टिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria