Declension table of ?kaṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativekaṇṭhyamānaḥ kaṇṭhyamānau kaṇṭhyamānāḥ
Vocativekaṇṭhyamāna kaṇṭhyamānau kaṇṭhyamānāḥ
Accusativekaṇṭhyamānam kaṇṭhyamānau kaṇṭhyamānān
Instrumentalkaṇṭhyamānena kaṇṭhyamānābhyām kaṇṭhyamānaiḥ kaṇṭhyamānebhiḥ
Dativekaṇṭhyamānāya kaṇṭhyamānābhyām kaṇṭhyamānebhyaḥ
Ablativekaṇṭhyamānāt kaṇṭhyamānābhyām kaṇṭhyamānebhyaḥ
Genitivekaṇṭhyamānasya kaṇṭhyamānayoḥ kaṇṭhyamānānām
Locativekaṇṭhyamāne kaṇṭhyamānayoḥ kaṇṭhyamāneṣu

Compound kaṇṭhyamāna -

Adverb -kaṇṭhyamānam -kaṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria