Declension table of ?kaṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhitavatī kaṇṭhitavatyau kaṇṭhitavatyaḥ
Vocativekaṇṭhitavati kaṇṭhitavatyau kaṇṭhitavatyaḥ
Accusativekaṇṭhitavatīm kaṇṭhitavatyau kaṇṭhitavatīḥ
Instrumentalkaṇṭhitavatyā kaṇṭhitavatībhyām kaṇṭhitavatībhiḥ
Dativekaṇṭhitavatyai kaṇṭhitavatībhyām kaṇṭhitavatībhyaḥ
Ablativekaṇṭhitavatyāḥ kaṇṭhitavatībhyām kaṇṭhitavatībhyaḥ
Genitivekaṇṭhitavatyāḥ kaṇṭhitavatyoḥ kaṇṭhitavatīnām
Locativekaṇṭhitavatyām kaṇṭhitavatyoḥ kaṇṭhitavatīṣu

Compound kaṇṭhitavati - kaṇṭhitavatī -

Adverb -kaṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria