Declension table of kaṇṭhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭhitavatī | kaṇṭhitavatyau | kaṇṭhitavatyaḥ |
Vocative | kaṇṭhitavati | kaṇṭhitavatyau | kaṇṭhitavatyaḥ |
Accusative | kaṇṭhitavatīm | kaṇṭhitavatyau | kaṇṭhitavatīḥ |
Instrumental | kaṇṭhitavatyā | kaṇṭhitavatībhyām | kaṇṭhitavatībhiḥ |
Dative | kaṇṭhitavatyai | kaṇṭhitavatībhyām | kaṇṭhitavatībhyaḥ |
Ablative | kaṇṭhitavatyāḥ | kaṇṭhitavatībhyām | kaṇṭhitavatībhyaḥ |
Genitive | kaṇṭhitavatyāḥ | kaṇṭhitavatyoḥ | kaṇṭhitavatīnām |
Locative | kaṇṭhitavatyām | kaṇṭhitavatyoḥ | kaṇṭhitavatīṣu |