Declension table of kaṇṭhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭhitavān | kaṇṭhitavantau | kaṇṭhitavantaḥ |
Vocative | kaṇṭhitavan | kaṇṭhitavantau | kaṇṭhitavantaḥ |
Accusative | kaṇṭhitavantam | kaṇṭhitavantau | kaṇṭhitavataḥ |
Instrumental | kaṇṭhitavatā | kaṇṭhitavadbhyām | kaṇṭhitavadbhiḥ |
Dative | kaṇṭhitavate | kaṇṭhitavadbhyām | kaṇṭhitavadbhyaḥ |
Ablative | kaṇṭhitavataḥ | kaṇṭhitavadbhyām | kaṇṭhitavadbhyaḥ |
Genitive | kaṇṭhitavataḥ | kaṇṭhitavatoḥ | kaṇṭhitavatām |
Locative | kaṇṭhitavati | kaṇṭhitavatoḥ | kaṇṭhitavatsu |