Declension table of ?kaṇṭhita

Deva

MasculineSingularDualPlural
Nominativekaṇṭhitaḥ kaṇṭhitau kaṇṭhitāḥ
Vocativekaṇṭhita kaṇṭhitau kaṇṭhitāḥ
Accusativekaṇṭhitam kaṇṭhitau kaṇṭhitān
Instrumentalkaṇṭhitena kaṇṭhitābhyām kaṇṭhitaiḥ kaṇṭhitebhiḥ
Dativekaṇṭhitāya kaṇṭhitābhyām kaṇṭhitebhyaḥ
Ablativekaṇṭhitāt kaṇṭhitābhyām kaṇṭhitebhyaḥ
Genitivekaṇṭhitasya kaṇṭhitayoḥ kaṇṭhitānām
Locativekaṇṭhite kaṇṭhitayoḥ kaṇṭhiteṣu

Compound kaṇṭhita -

Adverb -kaṇṭhitam -kaṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria