Declension table of ?kaṇṭhīlī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhīlī kaṇṭhīlyau kaṇṭhīlyaḥ
Vocativekaṇṭhīli kaṇṭhīlyau kaṇṭhīlyaḥ
Accusativekaṇṭhīlīm kaṇṭhīlyau kaṇṭhīlīḥ
Instrumentalkaṇṭhīlyā kaṇṭhīlībhyām kaṇṭhīlībhiḥ
Dativekaṇṭhīlyai kaṇṭhīlībhyām kaṇṭhīlībhyaḥ
Ablativekaṇṭhīlyāḥ kaṇṭhīlībhyām kaṇṭhīlībhyaḥ
Genitivekaṇṭhīlyāḥ kaṇṭhīlyoḥ kaṇṭhīlīnām
Locativekaṇṭhīlyām kaṇṭhīlyoḥ kaṇṭhīlīṣu

Compound kaṇṭhīli - kaṇṭhīlī -

Adverb -kaṇṭhīli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria