Declension table of ?kaṇṭhīla

Deva

MasculineSingularDualPlural
Nominativekaṇṭhīlaḥ kaṇṭhīlau kaṇṭhīlāḥ
Vocativekaṇṭhīla kaṇṭhīlau kaṇṭhīlāḥ
Accusativekaṇṭhīlam kaṇṭhīlau kaṇṭhīlān
Instrumentalkaṇṭhīlena kaṇṭhīlābhyām kaṇṭhīlaiḥ kaṇṭhīlebhiḥ
Dativekaṇṭhīlāya kaṇṭhīlābhyām kaṇṭhīlebhyaḥ
Ablativekaṇṭhīlāt kaṇṭhīlābhyām kaṇṭhīlebhyaḥ
Genitivekaṇṭhīlasya kaṇṭhīlayoḥ kaṇṭhīlānām
Locativekaṇṭhīle kaṇṭhīlayoḥ kaṇṭhīleṣu

Compound kaṇṭhīla -

Adverb -kaṇṭhīlam -kaṇṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria