सुबन्तावली ?कण्ठिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकण्ठिष्यमाणः कण्ठिष्यमाणौ कण्ठिष्यमाणाः
सम्बोधनम्कण्ठिष्यमाण कण्ठिष्यमाणौ कण्ठिष्यमाणाः
द्वितीयाकण्ठिष्यमाणम् कण्ठिष्यमाणौ कण्ठिष्यमाणान्
तृतीयाकण्ठिष्यमाणेन कण्ठिष्यमाणाभ्याम् कण्ठिष्यमाणैः कण्ठिष्यमाणेभिः
चतुर्थीकण्ठिष्यमाणाय कण्ठिष्यमाणाभ्याम् कण्ठिष्यमाणेभ्यः
पञ्चमीकण्ठिष्यमाणात् कण्ठिष्यमाणाभ्याम् कण्ठिष्यमाणेभ्यः
षष्ठीकण्ठिष्यमाणस्य कण्ठिष्यमाणयोः कण्ठिष्यमाणानाम्
सप्तमीकण्ठिष्यमाणे कण्ठिष्यमाणयोः कण्ठिष्यमाणेषु

समास कण्ठिष्यमाण

अव्यय ॰कण्ठिष्यमाणम् ॰कण्ठिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria