Declension table of ?kaṇṭhaśālūka

Deva

NeuterSingularDualPlural
Nominativekaṇṭhaśālūkam kaṇṭhaśālūke kaṇṭhaśālūkāni
Vocativekaṇṭhaśālūka kaṇṭhaśālūke kaṇṭhaśālūkāni
Accusativekaṇṭhaśālūkam kaṇṭhaśālūke kaṇṭhaśālūkāni
Instrumentalkaṇṭhaśālūkena kaṇṭhaśālūkābhyām kaṇṭhaśālūkaiḥ
Dativekaṇṭhaśālūkāya kaṇṭhaśālūkābhyām kaṇṭhaśālūkebhyaḥ
Ablativekaṇṭhaśālūkāt kaṇṭhaśālūkābhyām kaṇṭhaśālūkebhyaḥ
Genitivekaṇṭhaśālūkasya kaṇṭhaśālūkayoḥ kaṇṭhaśālūkānām
Locativekaṇṭhaśālūke kaṇṭhaśālūkayoḥ kaṇṭhaśālūkeṣu

Compound kaṇṭhaśālūka -

Adverb -kaṇṭhaśālūkam -kaṇṭhaśālūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria