Declension table of ?kaṇṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṇṭhayiṣyan kaṇṭhayiṣyantau kaṇṭhayiṣyantaḥ
Vocativekaṇṭhayiṣyan kaṇṭhayiṣyantau kaṇṭhayiṣyantaḥ
Accusativekaṇṭhayiṣyantam kaṇṭhayiṣyantau kaṇṭhayiṣyataḥ
Instrumentalkaṇṭhayiṣyatā kaṇṭhayiṣyadbhyām kaṇṭhayiṣyadbhiḥ
Dativekaṇṭhayiṣyate kaṇṭhayiṣyadbhyām kaṇṭhayiṣyadbhyaḥ
Ablativekaṇṭhayiṣyataḥ kaṇṭhayiṣyadbhyām kaṇṭhayiṣyadbhyaḥ
Genitivekaṇṭhayiṣyataḥ kaṇṭhayiṣyatoḥ kaṇṭhayiṣyatām
Locativekaṇṭhayiṣyati kaṇṭhayiṣyatoḥ kaṇṭhayiṣyatsu

Compound kaṇṭhayiṣyat -

Adverb -kaṇṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria