सुबन्तावली ?कण्ठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकण्ठयिष्यन्ती कण्ठयिष्यन्त्यौ कण्ठयिष्यन्त्यः
सम्बोधनम्कण्ठयिष्यन्ति कण्ठयिष्यन्त्यौ कण्ठयिष्यन्त्यः
द्वितीयाकण्ठयिष्यन्तीम् कण्ठयिष्यन्त्यौ कण्ठयिष्यन्तीः
तृतीयाकण्ठयिष्यन्त्या कण्ठयिष्यन्तीभ्याम् कण्ठयिष्यन्तीभिः
चतुर्थीकण्ठयिष्यन्त्यै कण्ठयिष्यन्तीभ्याम् कण्ठयिष्यन्तीभ्यः
पञ्चमीकण्ठयिष्यन्त्याः कण्ठयिष्यन्तीभ्याम् कण्ठयिष्यन्तीभ्यः
षष्ठीकण्ठयिष्यन्त्याः कण्ठयिष्यन्त्योः कण्ठयिष्यन्तीनाम्
सप्तमीकण्ठयिष्यन्त्याम् कण्ठयिष्यन्त्योः कण्ठयिष्यन्तीषु

समास कण्ठयिष्यन्ति कण्ठयिष्यन्ती

अव्यय ॰कण्ठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria