Declension table of ?kaṇṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhayiṣyamāṇā kaṇṭhayiṣyamāṇe kaṇṭhayiṣyamāṇāḥ
Vocativekaṇṭhayiṣyamāṇe kaṇṭhayiṣyamāṇe kaṇṭhayiṣyamāṇāḥ
Accusativekaṇṭhayiṣyamāṇām kaṇṭhayiṣyamāṇe kaṇṭhayiṣyamāṇāḥ
Instrumentalkaṇṭhayiṣyamāṇayā kaṇṭhayiṣyamāṇābhyām kaṇṭhayiṣyamāṇābhiḥ
Dativekaṇṭhayiṣyamāṇāyai kaṇṭhayiṣyamāṇābhyām kaṇṭhayiṣyamāṇābhyaḥ
Ablativekaṇṭhayiṣyamāṇāyāḥ kaṇṭhayiṣyamāṇābhyām kaṇṭhayiṣyamāṇābhyaḥ
Genitivekaṇṭhayiṣyamāṇāyāḥ kaṇṭhayiṣyamāṇayoḥ kaṇṭhayiṣyamāṇānām
Locativekaṇṭhayiṣyamāṇāyām kaṇṭhayiṣyamāṇayoḥ kaṇṭhayiṣyamāṇāsu

Adverb -kaṇṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria