Declension table of ?kaṇṭhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṇṭhayiṣyamāṇaḥ kaṇṭhayiṣyamāṇau kaṇṭhayiṣyamāṇāḥ
Vocativekaṇṭhayiṣyamāṇa kaṇṭhayiṣyamāṇau kaṇṭhayiṣyamāṇāḥ
Accusativekaṇṭhayiṣyamāṇam kaṇṭhayiṣyamāṇau kaṇṭhayiṣyamāṇān
Instrumentalkaṇṭhayiṣyamāṇena kaṇṭhayiṣyamāṇābhyām kaṇṭhayiṣyamāṇaiḥ kaṇṭhayiṣyamāṇebhiḥ
Dativekaṇṭhayiṣyamāṇāya kaṇṭhayiṣyamāṇābhyām kaṇṭhayiṣyamāṇebhyaḥ
Ablativekaṇṭhayiṣyamāṇāt kaṇṭhayiṣyamāṇābhyām kaṇṭhayiṣyamāṇebhyaḥ
Genitivekaṇṭhayiṣyamāṇasya kaṇṭhayiṣyamāṇayoḥ kaṇṭhayiṣyamāṇānām
Locativekaṇṭhayiṣyamāṇe kaṇṭhayiṣyamāṇayoḥ kaṇṭhayiṣyamāṇeṣu

Compound kaṇṭhayiṣyamāṇa -

Adverb -kaṇṭhayiṣyamāṇam -kaṇṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria