सुबन्तावली ?कण्ठयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकण्ठयिष्यमाणः कण्ठयिष्यमाणौ कण्ठयिष्यमाणाः
सम्बोधनम्कण्ठयिष्यमाण कण्ठयिष्यमाणौ कण्ठयिष्यमाणाः
द्वितीयाकण्ठयिष्यमाणम् कण्ठयिष्यमाणौ कण्ठयिष्यमाणान्
तृतीयाकण्ठयिष्यमाणेन कण्ठयिष्यमाणाभ्याम् कण्ठयिष्यमाणैः कण्ठयिष्यमाणेभिः
चतुर्थीकण्ठयिष्यमाणाय कण्ठयिष्यमाणाभ्याम् कण्ठयिष्यमाणेभ्यः
पञ्चमीकण्ठयिष्यमाणात् कण्ठयिष्यमाणाभ्याम् कण्ठयिष्यमाणेभ्यः
षष्ठीकण्ठयिष्यमाणस्य कण्ठयिष्यमाणयोः कण्ठयिष्यमाणानाम्
सप्तमीकण्ठयिष्यमाणे कण्ठयिष्यमाणयोः कण्ठयिष्यमाणेषु

समास कण्ठयिष्यमाण

अव्यय ॰कण्ठयिष्यमाणम् ॰कण्ठयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria