Declension table of ?kaṇṭhayat

Deva

NeuterSingularDualPlural
Nominativekaṇṭhayat kaṇṭhayantī kaṇṭhayatī kaṇṭhayanti
Vocativekaṇṭhayat kaṇṭhayantī kaṇṭhayatī kaṇṭhayanti
Accusativekaṇṭhayat kaṇṭhayantī kaṇṭhayatī kaṇṭhayanti
Instrumentalkaṇṭhayatā kaṇṭhayadbhyām kaṇṭhayadbhiḥ
Dativekaṇṭhayate kaṇṭhayadbhyām kaṇṭhayadbhyaḥ
Ablativekaṇṭhayataḥ kaṇṭhayadbhyām kaṇṭhayadbhyaḥ
Genitivekaṇṭhayataḥ kaṇṭhayatoḥ kaṇṭhayatām
Locativekaṇṭhayati kaṇṭhayatoḥ kaṇṭhayatsu

Adverb -kaṇṭhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria