Declension table of ?kaṇṭhayat

Deva

MasculineSingularDualPlural
Nominativekaṇṭhayan kaṇṭhayantau kaṇṭhayantaḥ
Vocativekaṇṭhayan kaṇṭhayantau kaṇṭhayantaḥ
Accusativekaṇṭhayantam kaṇṭhayantau kaṇṭhayataḥ
Instrumentalkaṇṭhayatā kaṇṭhayadbhyām kaṇṭhayadbhiḥ
Dativekaṇṭhayate kaṇṭhayadbhyām kaṇṭhayadbhyaḥ
Ablativekaṇṭhayataḥ kaṇṭhayadbhyām kaṇṭhayadbhyaḥ
Genitivekaṇṭhayataḥ kaṇṭhayatoḥ kaṇṭhayatām
Locativekaṇṭhayati kaṇṭhayatoḥ kaṇṭhayatsu

Compound kaṇṭhayat -

Adverb -kaṇṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria