Declension table of ?kaṇṭhayantī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhayantī kaṇṭhayantyau kaṇṭhayantyaḥ
Vocativekaṇṭhayanti kaṇṭhayantyau kaṇṭhayantyaḥ
Accusativekaṇṭhayantīm kaṇṭhayantyau kaṇṭhayantīḥ
Instrumentalkaṇṭhayantyā kaṇṭhayantībhyām kaṇṭhayantībhiḥ
Dativekaṇṭhayantyai kaṇṭhayantībhyām kaṇṭhayantībhyaḥ
Ablativekaṇṭhayantyāḥ kaṇṭhayantībhyām kaṇṭhayantībhyaḥ
Genitivekaṇṭhayantyāḥ kaṇṭhayantyoḥ kaṇṭhayantīnām
Locativekaṇṭhayantyām kaṇṭhayantyoḥ kaṇṭhayantīṣu

Compound kaṇṭhayanti - kaṇṭhayantī -

Adverb -kaṇṭhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria