Declension table of ?kaṇṭhavartinī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhavartinī kaṇṭhavartinyau kaṇṭhavartinyaḥ
Vocativekaṇṭhavartini kaṇṭhavartinyau kaṇṭhavartinyaḥ
Accusativekaṇṭhavartinīm kaṇṭhavartinyau kaṇṭhavartinīḥ
Instrumentalkaṇṭhavartinyā kaṇṭhavartinībhyām kaṇṭhavartinībhiḥ
Dativekaṇṭhavartinyai kaṇṭhavartinībhyām kaṇṭhavartinībhyaḥ
Ablativekaṇṭhavartinyāḥ kaṇṭhavartinībhyām kaṇṭhavartinībhyaḥ
Genitivekaṇṭhavartinyāḥ kaṇṭhavartinyoḥ kaṇṭhavartinīnām
Locativekaṇṭhavartinyām kaṇṭhavartinyoḥ kaṇṭhavartinīṣu

Compound kaṇṭhavartini - kaṇṭhavartinī -

Adverb -kaṇṭhavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria