Declension table of ?kaṇṭhatalāsikā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhatalāsikā kaṇṭhatalāsike kaṇṭhatalāsikāḥ
Vocativekaṇṭhatalāsike kaṇṭhatalāsike kaṇṭhatalāsikāḥ
Accusativekaṇṭhatalāsikām kaṇṭhatalāsike kaṇṭhatalāsikāḥ
Instrumentalkaṇṭhatalāsikayā kaṇṭhatalāsikābhyām kaṇṭhatalāsikābhiḥ
Dativekaṇṭhatalāsikāyai kaṇṭhatalāsikābhyām kaṇṭhatalāsikābhyaḥ
Ablativekaṇṭhatalāsikāyāḥ kaṇṭhatalāsikābhyām kaṇṭhatalāsikābhyaḥ
Genitivekaṇṭhatalāsikāyāḥ kaṇṭhatalāsikayoḥ kaṇṭhatalāsikānām
Locativekaṇṭhatalāsikāyām kaṇṭhatalāsikayoḥ kaṇṭhatalāsikāsu

Adverb -kaṇṭhatalāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria