Declension table of ?kaṇṭhatālavyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhatālavyā kaṇṭhatālavye kaṇṭhatālavyāḥ
Vocativekaṇṭhatālavye kaṇṭhatālavye kaṇṭhatālavyāḥ
Accusativekaṇṭhatālavyām kaṇṭhatālavye kaṇṭhatālavyāḥ
Instrumentalkaṇṭhatālavyayā kaṇṭhatālavyābhyām kaṇṭhatālavyābhiḥ
Dativekaṇṭhatālavyāyai kaṇṭhatālavyābhyām kaṇṭhatālavyābhyaḥ
Ablativekaṇṭhatālavyāyāḥ kaṇṭhatālavyābhyām kaṇṭhatālavyābhyaḥ
Genitivekaṇṭhatālavyāyāḥ kaṇṭhatālavyayoḥ kaṇṭhatālavyānām
Locativekaṇṭhatālavyāyām kaṇṭhatālavyayoḥ kaṇṭhatālavyāsu

Adverb -kaṇṭhatālavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria