Declension table of ?kaṇṭhasthā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhasthā kaṇṭhasthe kaṇṭhasthāḥ
Vocativekaṇṭhasthe kaṇṭhasthe kaṇṭhasthāḥ
Accusativekaṇṭhasthām kaṇṭhasthe kaṇṭhasthāḥ
Instrumentalkaṇṭhasthayā kaṇṭhasthābhyām kaṇṭhasthābhiḥ
Dativekaṇṭhasthāyai kaṇṭhasthābhyām kaṇṭhasthābhyaḥ
Ablativekaṇṭhasthāyāḥ kaṇṭhasthābhyām kaṇṭhasthābhyaḥ
Genitivekaṇṭhasthāyāḥ kaṇṭhasthayoḥ kaṇṭhasthānām
Locativekaṇṭhasthāyām kaṇṭhasthayoḥ kaṇṭhasthāsu

Adverb -kaṇṭhastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria