Declension table of ?kaṇṭhapīḍā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhapīḍā kaṇṭhapīḍe kaṇṭhapīḍāḥ
Vocativekaṇṭhapīḍe kaṇṭhapīḍe kaṇṭhapīḍāḥ
Accusativekaṇṭhapīḍām kaṇṭhapīḍe kaṇṭhapīḍāḥ
Instrumentalkaṇṭhapīḍayā kaṇṭhapīḍābhyām kaṇṭhapīḍābhiḥ
Dativekaṇṭhapīḍāyai kaṇṭhapīḍābhyām kaṇṭhapīḍābhyaḥ
Ablativekaṇṭhapīḍāyāḥ kaṇṭhapīḍābhyām kaṇṭhapīḍābhyaḥ
Genitivekaṇṭhapīḍāyāḥ kaṇṭhapīḍayoḥ kaṇṭhapīḍānām
Locativekaṇṭhapīḍāyām kaṇṭhapīḍayoḥ kaṇṭhapīḍāsu

Adverb -kaṇṭhapīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria