Declension table of ?kaṇṭhapaṇḍita

Deva

MasculineSingularDualPlural
Nominativekaṇṭhapaṇḍitaḥ kaṇṭhapaṇḍitau kaṇṭhapaṇḍitāḥ
Vocativekaṇṭhapaṇḍita kaṇṭhapaṇḍitau kaṇṭhapaṇḍitāḥ
Accusativekaṇṭhapaṇḍitam kaṇṭhapaṇḍitau kaṇṭhapaṇḍitān
Instrumentalkaṇṭhapaṇḍitena kaṇṭhapaṇḍitābhyām kaṇṭhapaṇḍitaiḥ kaṇṭhapaṇḍitebhiḥ
Dativekaṇṭhapaṇḍitāya kaṇṭhapaṇḍitābhyām kaṇṭhapaṇḍitebhyaḥ
Ablativekaṇṭhapaṇḍitāt kaṇṭhapaṇḍitābhyām kaṇṭhapaṇḍitebhyaḥ
Genitivekaṇṭhapaṇḍitasya kaṇṭhapaṇḍitayoḥ kaṇṭhapaṇḍitānām
Locativekaṇṭhapaṇḍite kaṇṭhapaṇḍitayoḥ kaṇṭhapaṇḍiteṣu

Compound kaṇṭhapaṇḍita -

Adverb -kaṇṭhapaṇḍitam -kaṇṭhapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria