Declension table of ?kaṇṭhanīya

Deva

NeuterSingularDualPlural
Nominativekaṇṭhanīyam kaṇṭhanīye kaṇṭhanīyāni
Vocativekaṇṭhanīya kaṇṭhanīye kaṇṭhanīyāni
Accusativekaṇṭhanīyam kaṇṭhanīye kaṇṭhanīyāni
Instrumentalkaṇṭhanīyena kaṇṭhanīyābhyām kaṇṭhanīyaiḥ
Dativekaṇṭhanīyāya kaṇṭhanīyābhyām kaṇṭhanīyebhyaḥ
Ablativekaṇṭhanīyāt kaṇṭhanīyābhyām kaṇṭhanīyebhyaḥ
Genitivekaṇṭhanīyasya kaṇṭhanīyayoḥ kaṇṭhanīyānām
Locativekaṇṭhanīye kaṇṭhanīyayoḥ kaṇṭhanīyeṣu

Compound kaṇṭhanīya -

Adverb -kaṇṭhanīyam -kaṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria