Declension table of kaṇṭhanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭhanīyam | kaṇṭhanīye | kaṇṭhanīyāni |
Vocative | kaṇṭhanīya | kaṇṭhanīye | kaṇṭhanīyāni |
Accusative | kaṇṭhanīyam | kaṇṭhanīye | kaṇṭhanīyāni |
Instrumental | kaṇṭhanīyena | kaṇṭhanīyābhyām | kaṇṭhanīyaiḥ |
Dative | kaṇṭhanīyāya | kaṇṭhanīyābhyām | kaṇṭhanīyebhyaḥ |
Ablative | kaṇṭhanīyāt | kaṇṭhanīyābhyām | kaṇṭhanīyebhyaḥ |
Genitive | kaṇṭhanīyasya | kaṇṭhanīyayoḥ | kaṇṭhanīyānām |
Locative | kaṇṭhanīye | kaṇṭhanīyayoḥ | kaṇṭhanīyeṣu |