Declension table of ?kaṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativekaṇṭhanīyaḥ kaṇṭhanīyau kaṇṭhanīyāḥ
Vocativekaṇṭhanīya kaṇṭhanīyau kaṇṭhanīyāḥ
Accusativekaṇṭhanīyam kaṇṭhanīyau kaṇṭhanīyān
Instrumentalkaṇṭhanīyena kaṇṭhanīyābhyām kaṇṭhanīyaiḥ kaṇṭhanīyebhiḥ
Dativekaṇṭhanīyāya kaṇṭhanīyābhyām kaṇṭhanīyebhyaḥ
Ablativekaṇṭhanīyāt kaṇṭhanīyābhyām kaṇṭhanīyebhyaḥ
Genitivekaṇṭhanīyasya kaṇṭhanīyayoḥ kaṇṭhanīyānām
Locativekaṇṭhanīye kaṇṭhanīyayoḥ kaṇṭhanīyeṣu

Compound kaṇṭhanīya -

Adverb -kaṇṭhanīyam -kaṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria