Declension table of ?kaṇṭhanālī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhanālī kaṇṭhanālyau kaṇṭhanālyaḥ
Vocativekaṇṭhanāli kaṇṭhanālyau kaṇṭhanālyaḥ
Accusativekaṇṭhanālīm kaṇṭhanālyau kaṇṭhanālīḥ
Instrumentalkaṇṭhanālyā kaṇṭhanālībhyām kaṇṭhanālībhiḥ
Dativekaṇṭhanālyai kaṇṭhanālībhyām kaṇṭhanālībhyaḥ
Ablativekaṇṭhanālyāḥ kaṇṭhanālībhyām kaṇṭhanālībhyaḥ
Genitivekaṇṭhanālyāḥ kaṇṭhanālyoḥ kaṇṭhanālīnām
Locativekaṇṭhanālyām kaṇṭhanālyoḥ kaṇṭhanālīṣu

Compound kaṇṭhanāli - kaṇṭhanālī -

Adverb -kaṇṭhanāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria