Declension table of ?kaṇṭhamūlīya

Deva

MasculineSingularDualPlural
Nominativekaṇṭhamūlīyaḥ kaṇṭhamūlīyau kaṇṭhamūlīyāḥ
Vocativekaṇṭhamūlīya kaṇṭhamūlīyau kaṇṭhamūlīyāḥ
Accusativekaṇṭhamūlīyam kaṇṭhamūlīyau kaṇṭhamūlīyān
Instrumentalkaṇṭhamūlīyena kaṇṭhamūlīyābhyām kaṇṭhamūlīyaiḥ kaṇṭhamūlīyebhiḥ
Dativekaṇṭhamūlīyāya kaṇṭhamūlīyābhyām kaṇṭhamūlīyebhyaḥ
Ablativekaṇṭhamūlīyāt kaṇṭhamūlīyābhyām kaṇṭhamūlīyebhyaḥ
Genitivekaṇṭhamūlīyasya kaṇṭhamūlīyayoḥ kaṇṭhamūlīyānām
Locativekaṇṭhamūlīye kaṇṭhamūlīyayoḥ kaṇṭhamūlīyeṣu

Compound kaṇṭhamūlīya -

Adverb -kaṇṭhamūlīyam -kaṇṭhamūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria