Declension table of ?kaṇṭhakubja

Deva

MasculineSingularDualPlural
Nominativekaṇṭhakubjaḥ kaṇṭhakubjau kaṇṭhakubjāḥ
Vocativekaṇṭhakubja kaṇṭhakubjau kaṇṭhakubjāḥ
Accusativekaṇṭhakubjam kaṇṭhakubjau kaṇṭhakubjān
Instrumentalkaṇṭhakubjena kaṇṭhakubjābhyām kaṇṭhakubjaiḥ kaṇṭhakubjebhiḥ
Dativekaṇṭhakubjāya kaṇṭhakubjābhyām kaṇṭhakubjebhyaḥ
Ablativekaṇṭhakubjāt kaṇṭhakubjābhyām kaṇṭhakubjebhyaḥ
Genitivekaṇṭhakubjasya kaṇṭhakubjayoḥ kaṇṭhakubjānām
Locativekaṇṭhakubje kaṇṭhakubjayoḥ kaṇṭhakubjeṣu

Compound kaṇṭhakubja -

Adverb -kaṇṭhakubjam -kaṇṭhakubjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria