Declension table of ?kaṇṭhagraha

Deva

MasculineSingularDualPlural
Nominativekaṇṭhagrahaḥ kaṇṭhagrahau kaṇṭhagrahāḥ
Vocativekaṇṭhagraha kaṇṭhagrahau kaṇṭhagrahāḥ
Accusativekaṇṭhagraham kaṇṭhagrahau kaṇṭhagrahān
Instrumentalkaṇṭhagraheṇa kaṇṭhagrahābhyām kaṇṭhagrahaiḥ kaṇṭhagrahebhiḥ
Dativekaṇṭhagrahāya kaṇṭhagrahābhyām kaṇṭhagrahebhyaḥ
Ablativekaṇṭhagrahāt kaṇṭhagrahābhyām kaṇṭhagrahebhyaḥ
Genitivekaṇṭhagrahasya kaṇṭhagrahayoḥ kaṇṭhagrahāṇām
Locativekaṇṭhagrahe kaṇṭhagrahayoḥ kaṇṭhagraheṣu

Compound kaṇṭhagraha -

Adverb -kaṇṭhagraham -kaṇṭhagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria