सुबन्तावली ?कण्ठगता

Roma

स्त्रीएकद्विबहु
प्रथमाकण्ठगता कण्ठगते कण्ठगताः
सम्बोधनम्कण्ठगते कण्ठगते कण्ठगताः
द्वितीयाकण्ठगताम् कण्ठगते कण्ठगताः
तृतीयाकण्ठगतया कण्ठगताभ्याम् कण्ठगताभिः
चतुर्थीकण्ठगतायै कण्ठगताभ्याम् कण्ठगताभ्यः
पञ्चमीकण्ठगतायाः कण्ठगताभ्याम् कण्ठगताभ्यः
षष्ठीकण्ठगतायाः कण्ठगतयोः कण्ठगतानाम्
सप्तमीकण्ठगतायाम् कण्ठगतयोः कण्ठगतासु

अव्यय ॰कण्ठगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria