Declension table of ?kaṇṭhadvayasa

Deva

MasculineSingularDualPlural
Nominativekaṇṭhadvayasaḥ kaṇṭhadvayasau kaṇṭhadvayasāḥ
Vocativekaṇṭhadvayasa kaṇṭhadvayasau kaṇṭhadvayasāḥ
Accusativekaṇṭhadvayasam kaṇṭhadvayasau kaṇṭhadvayasān
Instrumentalkaṇṭhadvayasena kaṇṭhadvayasābhyām kaṇṭhadvayasaiḥ kaṇṭhadvayasebhiḥ
Dativekaṇṭhadvayasāya kaṇṭhadvayasābhyām kaṇṭhadvayasebhyaḥ
Ablativekaṇṭhadvayasāt kaṇṭhadvayasābhyām kaṇṭhadvayasebhyaḥ
Genitivekaṇṭhadvayasasya kaṇṭhadvayasayoḥ kaṇṭhadvayasānām
Locativekaṇṭhadvayase kaṇṭhadvayasayoḥ kaṇṭhadvayaseṣu

Compound kaṇṭhadvayasa -

Adverb -kaṇṭhadvayasam -kaṇṭhadvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria