Declension table of ?kaṇṭhadaghnī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhadaghnī kaṇṭhadaghnyau kaṇṭhadaghnyaḥ
Vocativekaṇṭhadaghni kaṇṭhadaghnyau kaṇṭhadaghnyaḥ
Accusativekaṇṭhadaghnīm kaṇṭhadaghnyau kaṇṭhadaghnīḥ
Instrumentalkaṇṭhadaghnyā kaṇṭhadaghnībhyām kaṇṭhadaghnībhiḥ
Dativekaṇṭhadaghnyai kaṇṭhadaghnībhyām kaṇṭhadaghnībhyaḥ
Ablativekaṇṭhadaghnyāḥ kaṇṭhadaghnībhyām kaṇṭhadaghnībhyaḥ
Genitivekaṇṭhadaghnyāḥ kaṇṭhadaghnyoḥ kaṇṭhadaghnīnām
Locativekaṇṭhadaghnyām kaṇṭhadaghnyoḥ kaṇṭhadaghnīṣu

Compound kaṇṭhadaghni - kaṇṭhadaghnī -

Adverb -kaṇṭhadaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria