Declension table of ?kaṇṭakavatī

Deva

FeminineSingularDualPlural
Nominativekaṇṭakavatī kaṇṭakavatyau kaṇṭakavatyaḥ
Vocativekaṇṭakavati kaṇṭakavatyau kaṇṭakavatyaḥ
Accusativekaṇṭakavatīm kaṇṭakavatyau kaṇṭakavatīḥ
Instrumentalkaṇṭakavatyā kaṇṭakavatībhyām kaṇṭakavatībhiḥ
Dativekaṇṭakavatyai kaṇṭakavatībhyām kaṇṭakavatībhyaḥ
Ablativekaṇṭakavatyāḥ kaṇṭakavatībhyām kaṇṭakavatībhyaḥ
Genitivekaṇṭakavatyāḥ kaṇṭakavatyoḥ kaṇṭakavatīnām
Locativekaṇṭakavatyām kaṇṭakavatyoḥ kaṇṭakavatīṣu

Compound kaṇṭakavati - kaṇṭakavatī -

Adverb -kaṇṭakavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria